Original

विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः ।मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम ॥ ७८ ॥

Segmented

विक्रम-अधिगताः हि अर्थाः क्षत्र-धर्मेण जीवतः मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम

Analysis

Word Lemma Parse
विक्रम विक्रम pos=n,comp=y
अधिगताः अधिगम् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
अर्थाः अर्थ pos=n,g=m,c=1,n=p
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
जीवतः जीव् pos=va,g=m,c=6,n=s,f=part
मनो मनस् pos=n,g=n,c=2,n=s
मनुष्यस्य मनुष्य pos=n,g=m,c=6,n=s
सदा सदा pos=i
प्रीणन्ति प्री pos=v,p=3,n=p,l=lat
पुरुषोत्तम पुरुषोत्तम pos=n,g=m,c=8,n=s