Original

माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतौ सदा ।विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि ॥ ७७ ॥

Segmented

माद्री-पुत्रौ च वक्तव्यौ क्षत्र-धर्म-रतौ सदा विक्रमेण अर्जितान् भोगान् वृणीतम् जीविताद् अपि

Analysis

Word Lemma Parse
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
वक्तव्यौ वच् pos=va,g=m,c=1,n=d,f=krtya
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
रतौ रम् pos=va,g=m,c=1,n=d,f=part
सदा सदा pos=i
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
अर्जितान् अर्जय् pos=va,g=m,c=2,n=p,f=part
भोगान् भोग pos=n,g=m,c=2,n=p
वृणीतम् वृ pos=v,p=3,n=d,l=lot
जीविताद् जीवित pos=n,g=n,c=5,n=s
अपि अपि pos=i