Original

नृशंसेन च वो युक्तांस्त्यजेयं शाश्वतीः समाः ।काले हि समनुप्राप्ते त्यक्तव्यमपि जीवितम् ॥ ७६ ॥

Segmented

नृशंसेन च वो युक्तान् त्यजेयम् शाश्वतीः समाः काले हि समनुप्राप्ते त्यक्तव्यम् अपि जीवितम्

Analysis

Word Lemma Parse
नृशंसेन नृशंस pos=a,g=n,c=3,n=s
pos=i
वो त्वद् pos=n,g=,c=2,n=p
युक्तान् युक्त pos=a,g=m,c=2,n=p
त्यजेयम् त्यज् pos=v,p=1,n=s,l=vidhilin
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p
काले काल pos=n,g=m,c=7,n=s
हि हि pos=i
समनुप्राप्ते समनुप्राप् pos=va,g=m,c=7,n=s,f=part
त्यक्तव्यम् त्यज् pos=va,g=n,c=1,n=s,f=krtya
अपि अपि pos=i
जीवितम् जीवित pos=n,g=n,c=1,n=s