Original

अथो धनंजयं ब्रूया नित्योद्युक्तं वृकोदरम् ।यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ॥ ७४ ॥

Segmented

अथो धनंजयम् ब्रूया नित्य-उद्युक्तम् वृकोदरम् यद्-अर्थम् क्षत्रिया सूते तस्य कालो ऽयम् आगतः

Analysis

Word Lemma Parse
अथो अथो pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
ब्रूया ब्रू pos=v,p=2,n=s,l=vidhilin
नित्य नित्य pos=a,comp=y
उद्युक्तम् उद्युज् pos=va,g=m,c=2,n=s,f=part
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
क्षत्रिया क्षत्रिया pos=n,g=f,c=1,n=s
सूते सू pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part