Original

जीवनाशं प्रनष्टानां श्राद्धं कुर्वन्ति मानवाः ।अर्थतस्ते मम मृतास्तेषां चाहं जनार्दन ॥ ७१ ॥

Segmented

जीव-नाशम् प्रनष्टानाम् श्राद्धम् कुर्वन्ति मानवाः अर्थतः ते मम मृताः तेषाम् च अहम् जनार्दन

Analysis

Word Lemma Parse
जीव जीव pos=n,comp=y
नाशम् नाश pos=n,g=m,c=2,n=s
प्रनष्टानाम् प्रणश् pos=va,g=m,c=6,n=p,f=part
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
मानवाः मानव pos=n,g=m,c=1,n=p
अर्थतः अर्थ pos=n,g=m,c=5,n=s
ते तद् pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
मृताः मृ pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
अहम् मद् pos=n,g=,c=1,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s