Original

याहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम् ।धनंजयं न पश्यामि का शान्तिर्हृदयस्य मे ॥ ६९ ॥

Segmented

या अहम् गाण्डीवधन्वानम् सर्व-शस्त्रभृताम् वरम् धनंजयम् न पश्यामि का शान्तिः हृदयस्य मे

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
गाण्डीवधन्वानम् गाण्डीवधन्वन् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
का pos=n,g=f,c=1,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
हृदयस्य हृदय pos=n,g=n,c=6,n=s
मे मद् pos=n,g=,c=6,n=s