Original

न मां माधव वैधव्यं नार्थनाशो न वैरिता ।तथा शोकाय भवति यथा पुत्रैर्विनाभवः ॥ ६८ ॥

Segmented

न माम् माधव वैधव्यम् न अर्थ-नाशः न वैरि-ता तथा शोकाय भवति यथा पुत्रैः विनाभवः

Analysis

Word Lemma Parse
pos=i
माम् मद् pos=n,g=,c=2,n=s
माधव माधव pos=n,g=m,c=8,n=s
वैधव्यम् वैधव्य pos=n,g=n,c=1,n=s
pos=i
अर्थ अर्थ pos=n,comp=y
नाशः नाश pos=n,g=m,c=1,n=s
pos=i
वैरि वैरिन् pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
तथा तथा pos=i
शोकाय शोक pos=n,g=m,c=4,n=s
भवति भू pos=v,p=3,n=s,l=lat
यथा यथा pos=i
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
विनाभवः विनाभव pos=n,g=m,c=1,n=s