Original

नाहं तामभ्यसूयामि नमो धर्माय वेधसे ।कृष्णाय महते नित्यं धर्मो धारयति प्रजाः ॥ ६६ ॥

Segmented

न अहम् ताम् अभ्यसूयामि नमो धर्माय वेधसे कृष्णाय महते नित्यम् धर्मो धारयति प्रजाः

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अभ्यसूयामि अभ्यसूय् pos=v,p=1,n=s,l=lat
नमो नमस् pos=n,g=n,c=1,n=s
धर्माय धर्म pos=n,g=m,c=4,n=s
वेधसे वेधस् pos=n,g=m,c=4,n=s
कृष्णाय कृष्ण pos=n,g=m,c=4,n=s
महते महत् pos=a,g=m,c=4,n=s
नित्यम् नित्यम् pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
धारयति धारय् pos=v,p=3,n=s,l=lat
प्रजाः प्रजा pos=n,g=f,c=2,n=p