Original

हत्वा कुरून्ग्रामजन्ये राज्यं प्राप्य धनंजयः ।भ्रातृभिः सह कौन्तेयस्त्रीन्मेधानाहरिष्यति ॥ ६५ ॥

Segmented

हत्वा कुरून् ग्राम-जन् राज्यम् प्राप्य धनंजयः भ्रातृभिः सह कौन्तेयः त्रीन् मेधान् आहरिष्यति

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
कुरून् कुरु pos=n,g=m,c=2,n=p
ग्राम ग्राम pos=n,comp=y
जन् जन् pos=va,g=m,c=7,n=s,f=krtya
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
धनंजयः धनंजय pos=n,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
त्रीन् त्रि pos=n,g=m,c=2,n=p
मेधान् मेध pos=n,g=m,c=2,n=p
आहरिष्यति आहृ pos=v,p=3,n=s,l=lrt