Original

यन्मा वागब्रवीन्नक्तं सूतके सव्यसाचिनः ।पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत् ॥ ६४ ॥

Segmented

यत् माम् वाग् अब्रवीत् नक्तम् सूतके सव्यसाचिनः पुत्रः ते पृथिवीम् जेता यशः च अस्य दिवम् स्पृशेत्

Analysis

Word Lemma Parse
यत् यत् pos=i
माम् मद् pos=n,g=,c=2,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
नक्तम् नक्त pos=n,g=n,c=2,n=s
सूतके सूतक pos=n,g=n,c=7,n=s
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
जेता जि pos=v,p=3,n=s,l=lrt
यशः यशस् pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
स्पृशेत् स्पृश् pos=v,p=3,n=s,l=vidhilin