Original

साहं पित्रा च निकृता श्वशुरैश्च परंतप ।अत्यन्तदुःखिता कृष्ण किं जीवितफलं मम ॥ ६३ ॥

Segmented

सा अहम् पित्रा च निकृता श्वशुरैः च परंतप अत्यन्त-दुःखिता कृष्ण किम् जीवित-फलम् मम

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
pos=i
निकृता निकृ pos=va,g=f,c=1,n=s,f=part
श्वशुरैः श्वशुर pos=n,g=m,c=3,n=p
pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
अत्यन्त अत्यन्त pos=a,comp=y
दुःखिता दुःखित pos=a,g=f,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
जीवित जीवित pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s