Original

पितरं त्वेव गर्हेयं नात्मानं न सुयोधनम् ।येनाहं कुन्तिभोजाय धनं धूर्तैरिवार्पिता ॥ ६१ ॥

Segmented

पितरम् तु एव गर्हेयम् न आत्मानम् न सुयोधनम् येन अहम् कुन्तिभोजाय धनम् धूर्तैः इव अर्पिता

Analysis

Word Lemma Parse
पितरम् पितृ pos=n,g=m,c=2,n=s
तु तु pos=i
एव एव pos=i
गर्हेयम् गर्ह् pos=v,p=1,n=s,l=vidhilin
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
येन यद् pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
कुन्तिभोजाय कुन्तिभोज pos=n,g=m,c=4,n=s
धनम् धन pos=n,g=n,c=1,n=s
धूर्तैः धूर्त pos=n,g=m,c=3,n=p
इव इव pos=i
अर्पिता अर्पय् pos=va,g=f,c=1,n=s,f=part