Original

तेन सत्येन कृष्ण त्वां हतामित्रं श्रिया वृतम् ।अस्माद्विमुक्तं संग्रामात्पश्येयं पाण्डवैः सह ।नैव शक्याः पराजेतुं सत्त्वं ह्येषां तथागतम् ॥ ६० ॥

Segmented

तेन सत्येन कृष्ण त्वाम् हत-अमित्रम् श्रिया वृतम् अस्माद् विमुक्तम् संग्रामात् पश्येयम् पाण्डवैः सह न एव शक्याः पराजेतुम् सत्त्वम् हि एषाम् तथागतम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
हत हन् pos=va,comp=y,f=part
अमित्रम् अमित्र pos=n,g=m,c=2,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
अस्माद् इदम् pos=n,g=m,c=5,n=s
विमुक्तम् विमुच् pos=va,g=m,c=2,n=s,f=part
संग्रामात् संग्राम pos=n,g=m,c=5,n=s
पश्येयम् पश् pos=v,p=1,n=s,l=vidhilin
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
pos=i
एव एव pos=i
शक्याः शक्य pos=a,g=m,c=1,n=p
पराजेतुम् पराजि pos=vi
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
हि हि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
तथागतम् तथागत pos=a,g=n,c=1,n=s