Original

निकृत्या भ्रंशिता राज्याज्जनार्हा निर्जनं गताः ।विनीतक्रोधहर्षाश्च ब्रह्मण्याः सत्यवादिनः ॥ ६ ॥

Segmented

निकृत्या भ्रंशिता राज्यात् जन-अर्हाः निर्जनम् गताः विनीत-क्रोध-हर्षाः च ब्रह्मण्याः सत्य-वादिनः

Analysis

Word Lemma Parse
निकृत्या निकृति pos=n,g=f,c=3,n=s
भ्रंशिता भ्रंशय् pos=va,g=m,c=1,n=p,f=part
राज्यात् राज्य pos=n,g=n,c=5,n=s
जन जन pos=n,comp=y
अर्हाः अर्ह pos=a,g=m,c=1,n=p
निर्जनम् निर्जन pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
विनीत विनी pos=va,comp=y,f=part
क्रोध क्रोध pos=n,comp=y
हर्षाः हर्ष pos=n,g=m,c=1,n=p
pos=i
ब्रह्मण्याः ब्रह्मण्य pos=a,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p