Original

दुःखादपि सुखं न स्याद्यदि पुण्यफलक्षयः ।न मे विशेषो जात्वासीद्धार्तराष्ट्रेषु पाण्डवैः ॥ ५९ ॥

Segmented

दुःखाद् अपि सुखम् न स्याद् यदि पुण्य-फल-क्षयः न मे विशेषो जातु आसीत् धार्तराष्ट्रेषु पाण्डवैः

Analysis

Word Lemma Parse
दुःखाद् दुःख pos=n,g=n,c=5,n=s
अपि अपि pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
पुण्य पुण्य pos=a,comp=y
फल फल pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
विशेषो विशेष pos=n,g=m,c=1,n=s
जातु जातु pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
धार्तराष्ट्रेषु धार्तराष्ट्र pos=n,g=m,c=7,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p