Original

निर्वासनं च नगरात्प्रव्रज्या च परंतप ।नानाविधानां दुःखानामावासोऽस्मि जनार्दन ।अज्ञातचर्या बालानामवरोधश्च केशव ॥ ५७ ॥

Segmented

निर्वासनम् च नगरात् प्रव्रज्या च परंतप नानाविधानाम् दुःखानाम् आवासो ऽस्मि जनार्दन अज्ञात-चर्या बालानाम् अवरोधः च केशव

Analysis

Word Lemma Parse
निर्वासनम् निर्वासन pos=n,g=n,c=1,n=s
pos=i
नगरात् नगर pos=n,g=n,c=5,n=s
प्रव्रज्या प्रव्रज्या pos=n,g=f,c=1,n=s
pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
नानाविधानाम् नानाविध pos=a,g=n,c=6,n=p
दुःखानाम् दुःख pos=n,g=n,c=6,n=p
आवासो आवास pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
अज्ञात अज्ञात pos=a,comp=y
चर्या चर्या pos=n,g=f,c=1,n=s
बालानाम् बाल pos=n,g=m,c=6,n=p
अवरोधः अवरोध pos=n,g=m,c=1,n=s
pos=i
केशव केशव pos=n,g=m,c=8,n=s