Original

तन्मां दहति यत्कृष्णा सभायां कुरुसंनिधौ ।धार्तराष्ट्रैः परिक्लिष्टा यथा नकुशलं तथा ॥ ५६ ॥

Segmented

तत् माम् दहति यत् कृष्णा सभायाम् कुरु-संनिधौ धार्तराष्ट्रैः परिक्लिष्टा यथा न कुशलम् तथा

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
दहति दह् pos=v,p=3,n=s,l=lat
यत् यत् pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
कुरु कुरु pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
धार्तराष्ट्रैः धार्तराष्ट्र pos=n,g=m,c=3,n=p
परिक्लिष्टा परिक्लिश् pos=va,g=f,c=1,n=s,f=part
यथा यथा pos=i
pos=i
कुशलम् कुशल pos=a,g=n,c=1,n=s
तथा तथा pos=i