Original

पूर्वैराचरितं यत्तत्कुराजभिररिंदम ।अक्षद्यूतं मृगवधः कच्चिदेषां सुखावहम् ॥ ५५ ॥

Segmented

पूर्वैः आचरितम् यत् तत् कु राजभिः अरिंदम अक्ष-द्यूतम् मृग-वधः कच्चिद् एषाम् सुख-आवहम्

Analysis

Word Lemma Parse
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
आचरितम् आचर् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
कु कु pos=i
राजभिः राजन् pos=n,g=m,c=3,n=p
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
अक्ष अक्ष pos=n,comp=y
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
मृग मृग pos=n,comp=y
वधः वध pos=n,g=m,c=1,n=s
कच्चिद् कच्चित् pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
सुख सुख pos=n,comp=y
आवहम् आवह pos=a,g=n,c=1,n=s