Original

सा शोकार्ता च हृष्टा च दृष्ट्वा गोविन्दमागतम् ।नानाविधानि दुःखानि सर्वाण्येवान्वकीर्तयत् ॥ ५४ ॥

Segmented

सा शोक-आर्ता च हृष्टा च दृष्ट्वा गोविन्दम् आगतम् नानाविधानि दुःखानि सर्वाणि एव अन्वकीर्तयत्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
शोक शोक pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
pos=i
हृष्टा हृष् pos=va,g=f,c=1,n=s,f=part
pos=i
दृष्ट्वा दृश् pos=vi
गोविन्दम् गोविन्द pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
नानाविधानि नानाविध pos=a,g=n,c=2,n=p
दुःखानि दुःख pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
एव एव pos=i
अन्वकीर्तयत् अनुकीर्तय् pos=v,p=3,n=s,l=lan