Original

तस्यां संसदि सर्वस्यां क्षत्तारं पूजयाम्यहम् ।वृत्तेन हि भवत्यार्यो न धनेन न विद्यया ॥ ५२ ॥

Segmented

तस्याम् संसदि सर्वस्याम् क्षत्तारम् पूजयामि अहम् वृत्तेन हि भवति आर्यः न धनेन न विद्यया

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
संसदि संसद् pos=n,g=f,c=7,n=s
सर्वस्याम् सर्व pos=n,g=f,c=7,n=s
क्षत्तारम् क्षत्तृ pos=n,g=m,c=2,n=s
पूजयामि पूजय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
हि हि pos=i
भवति भू pos=v,p=3,n=s,l=lat
आर्यः आर्य pos=a,g=m,c=1,n=s
pos=i
धनेन धन pos=n,g=n,c=3,n=s
pos=i
विद्यया विद्या pos=n,g=f,c=3,n=s