Original

तत्रैव धृतराष्ट्रश्च महाराजश्च बाह्लिकः ।कृपश्च सोमदत्तश्च निर्विण्णाः कुरवस्तथा ॥ ५१ ॥

Segmented

तत्र एव धृतराष्ट्रः च महा-राजः च बाह्लिकः कृपः च सोमदत्तः च निर्विण्णाः कुरवः तथा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एव एव pos=i
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
बाह्लिकः बाह्लिक pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
सोमदत्तः सोमदत्त pos=n,g=m,c=1,n=s
pos=i
निर्विण्णाः निर्विण्ण pos=a,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
तथा तथा pos=i