Original

आनायितामनार्येण क्रोधलोभानुवर्तिना ।सर्वे प्रैक्षन्त कुरव एकवस्त्रां सभागताम् ॥ ५० ॥

Segmented

आनायिताम् अनार्येण क्रोध-लोभ-अनुवर्तिना सर्वे प्रैक्षन्त कुरव एक-वस्त्राम् सभ-गताम्

Analysis

Word Lemma Parse
आनायिताम् आनायय् pos=va,g=f,c=2,n=s,f=part
अनार्येण अनार्य pos=a,g=m,c=3,n=s
क्रोध क्रोध pos=n,comp=y
लोभ लोभ pos=n,comp=y
अनुवर्तिना अनुवर्तिन् pos=a,g=m,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रैक्षन्त प्रेक्ष् pos=v,p=3,n=p,l=lan
कुरव कुरु pos=n,g=m,c=1,n=p
एक एक pos=n,comp=y
वस्त्राम् वस्त्र pos=n,g=f,c=2,n=s
सभ सभा pos=n,comp=y
गताम् गम् pos=va,g=f,c=2,n=s,f=part