Original

ये ते बाल्यात्प्रभृत्येव गुरुशुश्रूषणे रताः ।परस्परस्य सुहृदः संमताः समचेतसः ॥ ५ ॥

Segmented

ये ते बाल्यात् प्रभृति एव गुरु-शुश्रूषणे रताः परस्परस्य सुहृदः संमताः सम-चेतसः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
बाल्यात् बाल्य pos=n,g=n,c=5,n=s
प्रभृति प्रभृति pos=i
एव एव pos=i
गुरु गुरु pos=n,comp=y
शुश्रूषणे शुश्रूषण pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part
परस्परस्य परस्पर pos=n,g=m,c=6,n=s
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part
सम सम pos=n,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p