Original

न मे दुःखतरं किंचिद्भूतपूर्वं ततोऽधिकम् ।यद्द्रौपदीं निवातस्थां श्वशुराणां समीपगाम् ॥ ४९ ॥

Segmented

न मे दुःखतरम् किंचिद् भूत-पूर्वम् ततो ऽधिकम् यद् द्रौपदीम् निवात-स्थाम् श्वशुराणाम् समीप-गाम्

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
दुःखतरम् दुःखतर pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
भूत भू pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
ततो ततस् pos=i
ऽधिकम् अधिक pos=a,g=n,c=1,n=s
यद् यत् pos=i
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
निवात निवात pos=a,comp=y
स्थाम् स्थ pos=a,g=f,c=2,n=s
श्वशुराणाम् श्वशुर pos=n,g=m,c=6,n=p
समीप समीप pos=n,comp=y
गाम् pos=a,g=f,c=2,n=s