Original

न नूनं कर्मभिः पुण्यैरश्नुते पुरुषः सुखम् ।द्रौपदी चेत्तथावृत्ता नाश्नुते सुखमव्ययम् ॥ ४७ ॥

Segmented

न नूनम् कर्मभिः पुण्यैः अश्नुते पुरुषः सुखम् द्रौपदी चेत् तथा वृत्ता न अश्नुते सुखम् अव्ययम्

Analysis

Word Lemma Parse
pos=i
नूनम् नूनम् pos=i
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
पुण्यैः पुण्य pos=a,g=n,c=3,n=p
अश्नुते अश् pos=v,p=3,n=s,l=lat
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
चेत् चेद् pos=i
तथा तथा pos=i
वृत्ता वृत् pos=va,g=f,c=1,n=s,f=part
pos=i
अश्नुते अश् pos=v,p=3,n=s,l=lat
सुखम् सुख pos=n,g=n,c=2,n=s
अव्ययम् अव्यय pos=a,g=n,c=2,n=s