Original

पुत्रलोकात्पतिलोकान्वृण्वाना सत्यवादिनी ।प्रियान्पुत्रान्परित्यज्य पाण्डवानन्वपद्यत ॥ ४३ ॥

Segmented

पुत्र-लोकात् पति-लोकान् वृण्वाना सत्य-वादिनी प्रियान् पुत्रान् परित्यज्य पाण्डवान् अन्वपद्यत

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
पति पति pos=n,comp=y
लोकान् लोक pos=n,g=m,c=2,n=p
वृण्वाना वृ pos=va,g=f,c=1,n=s,f=part
सत्य सत्य pos=n,comp=y
वादिनी वादिन् pos=a,g=f,c=1,n=s
प्रियान् प्रिय pos=a,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
परित्यज्य परित्यज् pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan