Original

सर्वैः पुत्रैः प्रियतमा द्रौपदी मे जनार्दन ।कुलीना शीलसंपन्ना सर्वैः समुदिता गुणैः ॥ ४२ ॥

Segmented

सर्वैः पुत्रैः प्रियतमा द्रौपदी मे जनार्दन कुलीना शील-सम्पन्ना सर्वैः समुदिता गुणैः

Analysis

Word Lemma Parse
सर्वैः सर्व pos=n,g=m,c=3,n=p
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
प्रियतमा प्रियतम pos=a,g=f,c=1,n=s
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
कुलीना कुलीन pos=a,g=f,c=1,n=s
शील शील pos=n,comp=y
सम्पन्ना सम्पद् pos=va,g=f,c=1,n=s,f=part
सर्वैः सर्व pos=n,g=m,c=3,n=p
समुदिता समुदि pos=va,g=f,c=1,n=s,f=part
गुणैः गुण pos=n,g=m,c=3,n=p