Original

सुखोचितमदुःखार्हं सुकुमारं महारथम् ।अपि जातु महाबाहो पश्येयं नकुलं पुनः ॥ ४० ॥

Segmented

सुख-उचितम् अदुःख-अर्हम् सु कुमारम् महा-रथम् अपि जातु महा-बाहो पश्येयम् नकुलम् पुनः

Analysis

Word Lemma Parse
सुख सुख pos=n,comp=y
उचितम् उचित pos=a,g=m,c=2,n=s
अदुःख अदुःख pos=a,comp=y
अर्हम् अर्ह pos=a,g=m,c=2,n=s
सु सु pos=i
कुमारम् कुमार pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
अपि अपि pos=i
जातु जातु pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
पश्येयम् पश् pos=v,p=1,n=s,l=vidhilin
नकुलम् नकुल pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i