Original

साब्रवीत्कृष्णमासीनं कृतातिथ्यं युधां पतिम् ।बाष्पगद्गदपूर्णेन मुखेन परिशुष्यता ॥ ४ ॥

Segmented

सा अब्रवीत् कृष्णम् आसीनम् कृत-आतिथ्यम् युधाम् पतिम् बाष्प-गद्गद-पूर्णेन मुखेन परिशुष्यता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
कृत कृ pos=va,comp=y,f=part
आतिथ्यम् आतिथ्य pos=n,g=m,c=2,n=s
युधाम् युध् pos=n,g=m,c=6,n=p
पतिम् पति pos=n,g=m,c=2,n=s
बाष्प बाष्प pos=n,comp=y
गद्गद गद्गद pos=a,comp=y
पूर्णेन पृ pos=va,g=n,c=3,n=s,f=part
मुखेन मुख pos=n,g=n,c=3,n=s
परिशुष्यता परिशुष् pos=va,g=n,c=3,n=s,f=part