Original

चित्रयोधी च नकुलो महेष्वासो महाबलः ।कच्चित्स कुशली कृष्ण वत्सो मम सुखैधितः ॥ ३९ ॥

Segmented

चित्र-योधी च नकुलो महा-इष्वासः महा-बलः कच्चित् स कुशली कृष्ण वत्सो मम सुख-एधितः

Analysis

Word Lemma Parse
चित्र चित्र pos=a,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
pos=i
नकुलो नकुल pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
कच्चित् कच्चित् pos=i
तद् pos=n,g=m,c=1,n=s
कुशली कुशलिन् pos=a,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
वत्सो वत्स pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सुख सुख pos=n,comp=y
एधितः एध् pos=va,g=m,c=1,n=s,f=part