Original

सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः ।भ्रातॄणां कृष्ण सर्वेषां प्रियः प्राणो बहिश्चरः ॥ ३८ ॥

Segmented

सु कुमारः युवा शूरो दर्शनीयः च पाण्डवः भ्रातॄणाम् कृष्ण सर्वेषाम् प्रियः प्राणो बहिश्चरः

Analysis

Word Lemma Parse
सु सु pos=i
कुमारः कुमार pos=a,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
दर्शनीयः दर्शनीय pos=a,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
प्रियः प्रिय pos=a,g=m,c=1,n=s
प्राणो प्राण pos=n,g=m,c=1,n=s
बहिश्चरः बहिश्चर pos=a,g=m,c=1,n=s