Original

सहदेवो महेष्वासः शूरः समितिशोभनः ।भ्रातॄणां कृष्ण शुश्रूषुर्धर्मार्थकुशलो युवा ॥ ३५ ॥

Segmented

सहदेवो महा-इष्वासः शूरः समिति-शोभनः भ्रातॄणाम् कृष्ण शुश्रूषुः धर्म-अर्थ-कुशलः युवा

Analysis

Word Lemma Parse
सहदेवो सहदेव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
समिति समिति pos=n,comp=y
शोभनः शोभन pos=a,g=m,c=1,n=s
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
शुश्रूषुः शुश्रूषु pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s