Original

योऽपाश्रयः पाण्डवानां देवानामिव वासवः ।स ते भ्राता सखा चैव कथमद्य धनंजयः ॥ ३३ ॥

Segmented

यो ऽपाश्रयः पाण्डवानाम् देवानाम् इव वासवः स ते भ्राता सखा च एव कथम् अद्य धनंजयः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽपाश्रयः अपाश्रय pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
कथम् कथम् pos=i
अद्य अद्य pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s