Original

यस्य बाहुबलं घोरं कौरवाः पर्युपासते ।स सर्वरथिनां श्रेष्ठः पाण्डवः सत्यविक्रमः ॥ ३२ ॥

Segmented

यस्य बाहु-बलम् घोरम् कौरवाः पर्युपासते स सर्व-रथीनाम् श्रेष्ठः पाण्डवः सत्य-विक्रमः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
कौरवाः कौरव pos=n,g=m,c=1,n=p
पर्युपासते पर्युपास् pos=v,p=3,n=p,l=lat
तद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
रथीनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s