Original

आधिराज्यं महद्दीप्तं प्रथितं मधुसूदन ।आहृतं येन वीर्येण कुरूणां सर्वराजसु ॥ ३१ ॥

Segmented

आधिराज्यम् महद् दीप्तम् प्रथितम् मधुसूदन आहृतम् येन वीर्येण कुरूणाम् सर्व-राजसु

Analysis

Word Lemma Parse
आधिराज्यम् आधिराज्य pos=n,g=n,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
दीप्तम् दीप् pos=va,g=n,c=1,n=s,f=part
प्रथितम् प्रथ् pos=va,g=n,c=1,n=s,f=part
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
आहृतम् आहृ pos=va,g=n,c=1,n=s,f=part
येन यद् pos=n,g=n,c=3,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
राजसु राजन् pos=n,g=m,c=7,n=p