Original

तेषां सत्त्ववतां मध्ये गोविन्दं सहचारिणम् ।चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पमाहारयत्पृथा ॥ ३ ॥

Segmented

तेषाम् सत्त्ववताम् मध्ये गोविन्दम् सहचारिणम् चिरस्य दृष्ट्वा वार्ष्णेयम् बाष्पम् आहारयत् पृथा

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
सत्त्ववताम् सत्त्ववत् pos=a,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
गोविन्दम् गोविन्द pos=n,g=m,c=2,n=s
सहचारिणम् सहचारिन् pos=a,g=m,c=2,n=s
चिरस्य चिरस्य pos=i
दृष्ट्वा दृश् pos=vi
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
आहारयत् आहारय् pos=v,p=3,n=s,l=lan
पृथा पृथा pos=n,g=f,c=1,n=s