Original

क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः ।इष्वस्त्रे सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः ॥ २९ ॥

Segmented

क्षिपति एकेन वेगेन पञ्च बाण-शतानि यः इष्वस्त्रे सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः

Analysis

Word Lemma Parse
क्षिपति क्षिप् pos=v,p=3,n=s,l=lat
एकेन एक pos=n,g=m,c=3,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=s
बाण बाण pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
इष्वस्त्रे इष्वस्त्र pos=n,g=n,c=7,n=s
सदृशो सदृश pos=a,g=m,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
कार्तवीर्यस्य कार्तवीर्य pos=n,g=m,c=6,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s