Original

आस्ते परिघबाहुः स मध्यमः पाण्डवोऽच्युत ।अर्जुनेनार्जुनो यः स कृष्ण बाहुसहस्रिणा ।द्विबाहुः स्पर्धते नित्यमतीतेनापि केशव ॥ २८ ॥

Segmented

आस्ते परिघ-बाहुः स मध्यमः पाण्डवो ऽच्युत अर्जुनेन अर्जुनः यः स कृष्ण बाहु-सहस्रिना द्वि-बाहुः स्पर्धते नित्यम् अतीतेन अपि केशव

Analysis

Word Lemma Parse
आस्ते आस् pos=v,p=3,n=s,l=lat
परिघ परिघ pos=n,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मध्यमः मध्यम pos=a,g=m,c=1,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
ऽच्युत अच्युत pos=n,g=m,c=8,n=s
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
बाहु बाहु pos=n,comp=y
सहस्रिना सहस्रिन् pos=a,g=m,c=3,n=s
द्वि द्वि pos=n,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
स्पर्धते स्पृध् pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
अतीतेन अती pos=va,g=m,c=3,n=s,f=part
अपि अपि pos=i
केशव केशव pos=n,g=m,c=8,n=s