Original

तेजोराशिं महात्मानं बलौघममितौजसम् ।भीमं प्रदर्शनेनापि भीमसेनं जनार्दन ।तं ममाचक्ष्व वार्ष्णेय कथमद्य वृकोदरः ॥ २७ ॥

Segmented

तेजः-राशिम् महात्मानम् बल-ओघम् अमित-ओजसम् भीमम् प्रदर्शनेन अपि भीमसेनम् जनार्दन तम् मे आचक्ष्व वार्ष्णेय कथम् अद्य वृकोदरः

Analysis

Word Lemma Parse
तेजः तेजस् pos=n,comp=y
राशिम् राशि pos=n,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
बल बल pos=n,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s
अमित अमित pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
भीमम् भीम pos=a,g=m,c=2,n=s
प्रदर्शनेन प्रदर्शन pos=n,g=n,c=3,n=s
अपि अपि pos=i
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
अद्य अद्य pos=i
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s