Original

पराक्रमे शक्रसमो वायुवेगसमो जवे ।महेश्वरसमः क्रोधे भीमः प्रहरतां वरः ॥ २५ ॥

Segmented

पराक्रमे शक्र-समः वायु-वेग-समः जवे महेश्वर-समः क्रोधे भीमः प्रहरताम् वरः

Analysis

Word Lemma Parse
पराक्रमे पराक्रम pos=n,g=m,c=7,n=s
शक्र शक्र pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
वायु वायु pos=n,comp=y
वेग वेग pos=n,comp=y
समः सम pos=a,g=m,c=1,n=s
जवे जव pos=n,g=m,c=7,n=s
महेश्वर महेश्वर pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
क्रोधे क्रोध pos=n,g=m,c=7,n=s
भीमः भीम pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s