Original

कीचकस्य च सज्ञातेर्यो हन्ता मधुसूदन ।शूरः क्रोधवशानां च हिडिम्बस्य बकस्य च ॥ २४ ॥

Segmented

कीचकस्य च स ज्ञातेः यो हन्ता मधुसूदन शूरः क्रोध-वशानाम् च हिडिम्बस्य बकस्य च

Analysis

Word Lemma Parse
कीचकस्य कीचक pos=n,g=m,c=6,n=s
pos=i
pos=i
ज्ञातेः ज्ञाति pos=n,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
हन्ता हन्तृ pos=a,g=m,c=1,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
शूरः शूर pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
वशानाम् वश pos=n,g=m,c=6,n=p
pos=i
हिडिम्बस्य हिडिम्ब pos=n,g=m,c=6,n=s
बकस्य बक pos=n,g=m,c=6,n=s
pos=i