Original

यः स नागायुतप्राणो वातरंहा वृकोदरः ।अमर्षी पाण्डवो नित्यं प्रियो भ्रातुः प्रियंकरः ॥ २३ ॥

Segmented

यः स नाग-अयुत-प्राणः वात-रंहाः वृकोदरः अमर्षी पाण्डवो नित्यम् प्रियो भ्रातुः प्रियंकरः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
अयुत अयुत pos=n,comp=y
प्राणः प्राण pos=n,g=m,c=1,n=s
वात वात pos=n,comp=y
रंहाः रंहस् pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
प्रियो प्रिय pos=a,g=m,c=1,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
प्रियंकरः प्रियंकर pos=a,g=m,c=1,n=s