Original

श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुतवृत्ततः ।प्रियदर्शनो दीर्घभुजः कथं कृष्ण युधिष्ठिरः ॥ २२ ॥

Segmented

श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुत-वृत्तात् प्रिय-दर्शनः दीर्घ-भुजः कथम् कृष्ण युधिष्ठिरः

Analysis

Word Lemma Parse
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
कुरुषु कुरु pos=n,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
धर्मतः धर्म pos=n,g=m,c=5,n=s
श्रुत श्रुत pos=n,comp=y
वृत्तात् वृत्त pos=n,g=n,c=5,n=s
प्रिय प्रिय pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s