Original

राजा सर्वगुणोपेतस्त्रैलोक्यस्यापि यो भवेत् ।अजातशत्रुर्धर्मात्मा शुद्धजाम्बूनदप्रभः ॥ २१ ॥

Segmented

राजा सर्व-गुण-उपेतः त्रैलोक्यस्य अपि यो भवेत् अजात-शत्रुः धर्म-आत्मा शुद्ध-जाम्बूनद-प्रभः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
त्रैलोक्यस्य त्रैलोक्य pos=n,g=n,c=6,n=s
अपि अपि pos=i
यो यद् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अजात अजात pos=a,comp=y
शत्रुः शत्रु pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शुद्ध शुद्ध pos=a,comp=y
जाम्बूनद जाम्बूनद pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s