Original

राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम् ।शीलवृत्तोपसंपन्नो धर्मज्ञः सत्यसंगरः ॥ २० ॥

Segmented

राजर्षीणाम् पुराणानाम् धुरम् धत्ते दुरुद्वहाम् शील-वृत्त-उपसंपन्नः धर्म-ज्ञः सत्य-संगरः

Analysis

Word Lemma Parse
राजर्षीणाम् राजर्षि pos=n,g=m,c=6,n=p
पुराणानाम् पुराण pos=a,g=m,c=6,n=p
धुरम् धुर् pos=n,g=f,c=2,n=s
धत्ते धा pos=v,p=3,n=s,l=lat
दुरुद्वहाम् दुरुद्वह pos=a,g=f,c=2,n=s
शील शील pos=n,comp=y
वृत्त वृत्त pos=n,comp=y
उपसंपन्नः उपसंपद् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संगरः संगर pos=n,g=m,c=1,n=s