Original

सा दृष्ट्वा कृष्णमायान्तं प्रसन्नादित्यवर्चसम् ।कण्ठे गृहीत्वा प्राक्रोशत्पृथा पार्थाननुस्मरन् ॥ २ ॥

Segmented

सा दृष्ट्वा कृष्णम् आयान्तम् प्रसन्न-आदित्य-वर्चसम् कण्ठे गृहीत्वा प्राक्रोशत् पृथा पार्थान् अनुस्मरन्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
दृष्ट्वा दृश् pos=vi
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
प्रसन्न प्रसद् pos=va,comp=y,f=part
आदित्य आदित्य pos=n,comp=y
वर्चसम् वर्चस् pos=n,g=m,c=2,n=s
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
गृहीत्वा ग्रह् pos=vi
प्राक्रोशत् प्रक्रुश् pos=v,p=3,n=s,l=lan
पृथा पृथा pos=n,g=f,c=1,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part