Original

अम्बरीषस्य मान्धातुर्ययातेर्नहुषस्य च ।भरतस्य दिलीपस्य शिबेरौशीनरस्य च ॥ १९ ॥

Segmented

अम्बरीषस्य मान्धातुः ययातेः नहुषस्य च भरतस्य दिलीपस्य शिबेः औशीनरस्य च

Analysis

Word Lemma Parse
अम्बरीषस्य अम्बरीष pos=n,g=m,c=6,n=s
मान्धातुः मान्धातृ pos=n,g=m,c=6,n=s
ययातेः ययाति pos=n,g=m,c=6,n=s
नहुषस्य नहुष pos=n,g=m,c=6,n=s
pos=i
भरतस्य भरत pos=n,g=m,c=6,n=s
दिलीपस्य दिलीप pos=n,g=m,c=6,n=s
शिबेः शिबि pos=n,g=m,c=6,n=s
औशीनरस्य औशीनर pos=a,g=m,c=6,n=s
pos=i