Original

ह्रीमान्सत्यधृतिर्दान्तो भूतानामनुकम्पिता ।कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते ॥ १८ ॥

Segmented

ह्रीमान् सत्य-धृतिः दान्तो भूतानाम् अनुकम्पिता काम-द्वेषौ वशे कृत्वा सताम् वर्त्म अनुवर्तते

Analysis

Word Lemma Parse
ह्रीमान् ह्रीमत् pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
धृतिः धृति pos=n,g=m,c=1,n=s
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
भूतानाम् भूत pos=n,g=n,c=6,n=p
अनुकम्पिता अनुकम्पितृ pos=a,g=m,c=1,n=s
काम काम pos=n,comp=y
द्वेषौ द्वेष pos=n,g=m,c=2,n=d
वशे वश pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
सताम् सत् pos=a,g=m,c=6,n=p
वर्त्म वर्त्मन् pos=n,g=n,c=2,n=s
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat