Original

बन्दिमागधसूतैश्च स्तुवद्भिर्बोधिताः कथम् ।महावने व्यबोध्यन्त श्वापदानां रुतेन ते ॥ १७ ॥

Segmented

बन्दि-मागध-सूतैः च स्तुवद्भिः बोधिताः कथम् महा-वने व्यबोध्यन्त श्वापदानाम् रुतेन ते

Analysis

Word Lemma Parse
बन्दि बन्दिन् pos=n,comp=y
मागध मागध pos=n,comp=y
सूतैः सूत pos=n,g=m,c=3,n=p
pos=i
स्तुवद्भिः स्तु pos=va,g=m,c=3,n=p,f=part
बोधिताः बोधय् pos=va,g=m,c=1,n=p,f=part
कथम् कथम् pos=i
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
व्यबोध्यन्त विबोधय् pos=v,p=3,n=p,l=lan
श्वापदानाम् श्वापद pos=n,g=m,c=6,n=p
रुतेन रुत pos=n,g=n,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p