Original

भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः ।स्त्रीणां गीतनिनादैश्च मधुरैर्मधुसूदन ॥ १६ ॥

Segmented

भेरी-मृदङ्ग-निनदैः शङ्ख-वैणव-निस्वनैः स्त्रीणाम् गीत-निनादैः च मधुरैः मधुसूदन

Analysis

Word Lemma Parse
भेरी भेरी pos=n,comp=y
मृदङ्ग मृदङ्ग pos=n,comp=y
निनदैः निनद pos=n,g=m,c=3,n=p
शङ्ख शङ्ख pos=n,comp=y
वैणव वैणव pos=n,comp=y
निस्वनैः निस्वन pos=n,g=m,c=3,n=p
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
गीत गीत pos=n,comp=y
निनादैः निनाद pos=n,g=m,c=3,n=p
pos=i
मधुरैः मधुर pos=a,g=m,c=3,n=p
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s